Singular | Dual | Plural | |
Nominative |
पात्रटा
pātraṭā |
पात्रटे
pātraṭe |
पात्रटाः
pātraṭāḥ |
Vocative |
पात्रटे
pātraṭe |
पात्रटे
pātraṭe |
पात्रटाः
pātraṭāḥ |
Accusative |
पात्रटाम्
pātraṭām |
पात्रटे
pātraṭe |
पात्रटाः
pātraṭāḥ |
Instrumental |
पात्रटया
pātraṭayā |
पात्रटाभ्याम्
pātraṭābhyām |
पात्रटाभिः
pātraṭābhiḥ |
Dative |
पात्रटायै
pātraṭāyai |
पात्रटाभ्याम्
pātraṭābhyām |
पात्रटाभ्यः
pātraṭābhyaḥ |
Ablative |
पात्रटायाः
pātraṭāyāḥ |
पात्रटाभ्याम्
pātraṭābhyām |
पात्रटाभ्यः
pātraṭābhyaḥ |
Genitive |
पात्रटायाः
pātraṭāyāḥ |
पात्रटयोः
pātraṭayoḥ |
पात्रटानाम्
pātraṭānām |
Locative |
पात्रटायाम्
pātraṭāyām |
पात्रटयोः
pātraṭayoḥ |
पात्रटासु
pātraṭāsu |