Singular | Dual | Plural | |
Nominativo |
पात्रटा
pātraṭā |
पात्रटे
pātraṭe |
पात्रटाः
pātraṭāḥ |
Vocativo |
पात्रटे
pātraṭe |
पात्रटे
pātraṭe |
पात्रटाः
pātraṭāḥ |
Acusativo |
पात्रटाम्
pātraṭām |
पात्रटे
pātraṭe |
पात्रटाः
pātraṭāḥ |
Instrumental |
पात्रटया
pātraṭayā |
पात्रटाभ्याम्
pātraṭābhyām |
पात्रटाभिः
pātraṭābhiḥ |
Dativo |
पात्रटायै
pātraṭāyai |
पात्रटाभ्याम्
pātraṭābhyām |
पात्रटाभ्यः
pātraṭābhyaḥ |
Ablativo |
पात्रटायाः
pātraṭāyāḥ |
पात्रटाभ्याम्
pātraṭābhyām |
पात्रटाभ्यः
pātraṭābhyaḥ |
Genitivo |
पात्रटायाः
pātraṭāyāḥ |
पात्रटयोः
pātraṭayoḥ |
पात्रटानाम्
pātraṭānām |
Locativo |
पात्रटायाम्
pātraṭāyām |
पात्रटयोः
pātraṭayoḥ |
पात्रटासु
pātraṭāsu |