Singular | Dual | Plural | |
Nominative |
पाथः
pāthaḥ |
पाथसी
pāthasī |
पाथांसि
pāthāṁsi |
Vocative |
पाथः
pāthaḥ |
पाथसी
pāthasī |
पाथांसि
pāthāṁsi |
Accusative |
पाथः
pāthaḥ |
पाथसी
pāthasī |
पाथांसि
pāthāṁsi |
Instrumental |
पाथसा
pāthasā |
पाथोभ्याम्
pāthobhyām |
पाथोभिः
pāthobhiḥ |
Dative |
पाथसे
pāthase |
पाथोभ्याम्
pāthobhyām |
पाथोभ्यः
pāthobhyaḥ |
Ablative |
पाथसः
pāthasaḥ |
पाथोभ्याम्
pāthobhyām |
पाथोभ्यः
pāthobhyaḥ |
Genitive |
पाथसः
pāthasaḥ |
पाथसोः
pāthasoḥ |
पाथसाम्
pāthasām |
Locative |
पाथसि
pāthasi |
पाथसोः
pāthasoḥ |
पाथःसु
pāthaḥsu पाथस्सु pāthassu |