Singular | Dual | Plural | |
Nominativo |
पाथः
pāthaḥ |
पाथसी
pāthasī |
पाथांसि
pāthāṁsi |
Vocativo |
पाथः
pāthaḥ |
पाथसी
pāthasī |
पाथांसि
pāthāṁsi |
Acusativo |
पाथः
pāthaḥ |
पाथसी
pāthasī |
पाथांसि
pāthāṁsi |
Instrumental |
पाथसा
pāthasā |
पाथोभ्याम्
pāthobhyām |
पाथोभिः
pāthobhiḥ |
Dativo |
पाथसे
pāthase |
पाथोभ्याम्
pāthobhyām |
पाथोभ्यः
pāthobhyaḥ |
Ablativo |
पाथसः
pāthasaḥ |
पाथोभ्याम्
pāthobhyām |
पाथोभ्यः
pāthobhyaḥ |
Genitivo |
पाथसः
pāthasaḥ |
पाथसोः
pāthasoḥ |
पाथसाम्
pāthasām |
Locativo |
पाथसि
pāthasi |
पाथसोः
pāthasoḥ |
पाथःसु
pāthaḥsu पाथस्सु pāthassu |