Sanskrit tools

Sanskrit declension


Declension of पाथिक pāthika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पाथिकः pāthikaḥ
पाथिकौ pāthikau
पाथिकाः pāthikāḥ
Vocative पाथिक pāthika
पाथिकौ pāthikau
पाथिकाः pāthikāḥ
Accusative पाथिकम् pāthikam
पाथिकौ pāthikau
पाथिकान् pāthikān
Instrumental पाथिकेन pāthikena
पाथिकाभ्याम् pāthikābhyām
पाथिकैः pāthikaiḥ
Dative पाथिकाय pāthikāya
पाथिकाभ्याम् pāthikābhyām
पाथिकेभ्यः pāthikebhyaḥ
Ablative पाथिकात् pāthikāt
पाथिकाभ्याम् pāthikābhyām
पाथिकेभ्यः pāthikebhyaḥ
Genitive पाथिकस्य pāthikasya
पाथिकयोः pāthikayoḥ
पाथिकानाम् pāthikānām
Locative पाथिके pāthike
पाथिकयोः pāthikayoḥ
पाथिकेषु pāthikeṣu