Singular | Dual | Plural | |
Nominative |
पाथिकः
pāthikaḥ |
पाथिकौ
pāthikau |
पाथिकाः
pāthikāḥ |
Vocative |
पाथिक
pāthika |
पाथिकौ
pāthikau |
पाथिकाः
pāthikāḥ |
Accusative |
पाथिकम्
pāthikam |
पाथिकौ
pāthikau |
पाथिकान्
pāthikān |
Instrumental |
पाथिकेन
pāthikena |
पाथिकाभ्याम्
pāthikābhyām |
पाथिकैः
pāthikaiḥ |
Dative |
पाथिकाय
pāthikāya |
पाथिकाभ्याम्
pāthikābhyām |
पाथिकेभ्यः
pāthikebhyaḥ |
Ablative |
पाथिकात्
pāthikāt |
पाथिकाभ्याम्
pāthikābhyām |
पाथिकेभ्यः
pāthikebhyaḥ |
Genitive |
पाथिकस्य
pāthikasya |
पाथिकयोः
pāthikayoḥ |
पाथिकानाम्
pāthikānām |
Locative |
पाथिके
pāthike |
पाथिकयोः
pāthikayoḥ |
पाथिकेषु
pāthikeṣu |