Singular | Dual | Plural | |
Nominativo |
पाथिकः
pāthikaḥ |
पाथिकौ
pāthikau |
पाथिकाः
pāthikāḥ |
Vocativo |
पाथिक
pāthika |
पाथिकौ
pāthikau |
पाथिकाः
pāthikāḥ |
Acusativo |
पाथिकम्
pāthikam |
पाथिकौ
pāthikau |
पाथिकान्
pāthikān |
Instrumental |
पाथिकेन
pāthikena |
पाथिकाभ्याम्
pāthikābhyām |
पाथिकैः
pāthikaiḥ |
Dativo |
पाथिकाय
pāthikāya |
पाथिकाभ्याम्
pāthikābhyām |
पाथिकेभ्यः
pāthikebhyaḥ |
Ablativo |
पाथिकात्
pāthikāt |
पाथिकाभ्याम्
pāthikābhyām |
पाथिकेभ्यः
pāthikebhyaḥ |
Genitivo |
पाथिकस्य
pāthikasya |
पाथिकयोः
pāthikayoḥ |
पाथिकानाम्
pāthikānām |
Locativo |
पाथिके
pāthike |
पाथिकयोः
pāthikayoḥ |
पाथिकेषु
pāthikeṣu |