| Singular | Dual | Plural |
Nominative |
पाथिक्यम्
pāthikyam
|
पाथिक्ये
pāthikye
|
पाथिक्यानि
pāthikyāni
|
Vocative |
पाथिक्य
pāthikya
|
पाथिक्ये
pāthikye
|
पाथिक्यानि
pāthikyāni
|
Accusative |
पाथिक्यम्
pāthikyam
|
पाथिक्ये
pāthikye
|
पाथिक्यानि
pāthikyāni
|
Instrumental |
पाथिक्येन
pāthikyena
|
पाथिक्याभ्याम्
pāthikyābhyām
|
पाथिक्यैः
pāthikyaiḥ
|
Dative |
पाथिक्याय
pāthikyāya
|
पाथिक्याभ्याम्
pāthikyābhyām
|
पाथिक्येभ्यः
pāthikyebhyaḥ
|
Ablative |
पाथिक्यात्
pāthikyāt
|
पाथिक्याभ्याम्
pāthikyābhyām
|
पाथिक्येभ्यः
pāthikyebhyaḥ
|
Genitive |
पाथिक्यस्य
pāthikyasya
|
पाथिक्ययोः
pāthikyayoḥ
|
पाथिक्यानाम्
pāthikyānām
|
Locative |
पाथिक्ये
pāthikye
|
पाथिक्ययोः
pāthikyayoḥ
|
पाथिक्येषु
pāthikyeṣu
|