| Singular | Dual | Plural |
Nominativo |
पाथिक्यम्
pāthikyam
|
पाथिक्ये
pāthikye
|
पाथिक्यानि
pāthikyāni
|
Vocativo |
पाथिक्य
pāthikya
|
पाथिक्ये
pāthikye
|
पाथिक्यानि
pāthikyāni
|
Acusativo |
पाथिक्यम्
pāthikyam
|
पाथिक्ये
pāthikye
|
पाथिक्यानि
pāthikyāni
|
Instrumental |
पाथिक्येन
pāthikyena
|
पाथिक्याभ्याम्
pāthikyābhyām
|
पाथिक्यैः
pāthikyaiḥ
|
Dativo |
पाथिक्याय
pāthikyāya
|
पाथिक्याभ्याम्
pāthikyābhyām
|
पाथिक्येभ्यः
pāthikyebhyaḥ
|
Ablativo |
पाथिक्यात्
pāthikyāt
|
पाथिक्याभ्याम्
pāthikyābhyām
|
पाथिक्येभ्यः
pāthikyebhyaḥ
|
Genitivo |
पाथिक्यस्य
pāthikyasya
|
पाथिक्ययोः
pāthikyayoḥ
|
पाथिक्यानाम्
pāthikyānām
|
Locativo |
पाथिक्ये
pāthikye
|
पाथिक्ययोः
pāthikyayoḥ
|
पाथिक्येषु
pāthikyeṣu
|