Singular | Dual | Plural | |
Nominative |
पाथिः
pāthiḥ |
पाथिषी
pāthiṣī |
पाथींषि
pāthīṁṣi |
Vocative |
पाथिः
pāthiḥ |
पाथिषी
pāthiṣī |
पाथींषि
pāthīṁṣi |
Accusative |
पाथिः
pāthiḥ |
पाथिषी
pāthiṣī |
पाथींषि
pāthīṁṣi |
Instrumental |
पाथिषा
pāthiṣā |
पाथिर्भ्याम्
pāthirbhyām |
पाथिर्भिः
pāthirbhiḥ |
Dative |
पाथिषे
pāthiṣe |
पाथिर्भ्याम्
pāthirbhyām |
पाथिर्भ्यः
pāthirbhyaḥ |
Ablative |
पाथिषः
pāthiṣaḥ |
पाथिर्भ्याम्
pāthirbhyām |
पाथिर्भ्यः
pāthirbhyaḥ |
Genitive |
पाथिषः
pāthiṣaḥ |
पाथिषोः
pāthiṣoḥ |
पाथिषाम्
pāthiṣām |
Locative |
पाथिषि
pāthiṣi |
पाथिषोः
pāthiṣoḥ |
पाथिःषु
pāthiḥṣu पाथिष्षु pāthiṣṣu |