Singular | Dual | Plural | |
Nominativo |
पाथिः
pāthiḥ |
पाथिषी
pāthiṣī |
पाथींषि
pāthīṁṣi |
Vocativo |
पाथिः
pāthiḥ |
पाथिषी
pāthiṣī |
पाथींषि
pāthīṁṣi |
Acusativo |
पाथिः
pāthiḥ |
पाथिषी
pāthiṣī |
पाथींषि
pāthīṁṣi |
Instrumental |
पाथिषा
pāthiṣā |
पाथिर्भ्याम्
pāthirbhyām |
पाथिर्भिः
pāthirbhiḥ |
Dativo |
पाथिषे
pāthiṣe |
पाथिर्भ्याम्
pāthirbhyām |
पाथिर्भ्यः
pāthirbhyaḥ |
Ablativo |
पाथिषः
pāthiṣaḥ |
पाथिर्भ्याम्
pāthirbhyām |
पाथिर्भ्यः
pāthirbhyaḥ |
Genitivo |
पाथिषः
pāthiṣaḥ |
पाथिषोः
pāthiṣoḥ |
पाथिषाम्
pāthiṣām |
Locativo |
पाथिषि
pāthiṣi |
पाथिषोः
pāthiṣoḥ |
पाथिःषु
pāthiḥṣu पाथिष्षु pāthiṣṣu |