Singular | Dual | Plural | |
Nominative |
पाथेयम्
pātheyam |
पाथेये
pātheye |
पाथेयानि
pātheyāni |
Vocative |
पाथेय
pātheya |
पाथेये
pātheye |
पाथेयानि
pātheyāni |
Accusative |
पाथेयम्
pātheyam |
पाथेये
pātheye |
पाथेयानि
pātheyāni |
Instrumental |
पाथेयेन
pātheyena |
पाथेयाभ्याम्
pātheyābhyām |
पाथेयैः
pātheyaiḥ |
Dative |
पाथेयाय
pātheyāya |
पाथेयाभ्याम्
pātheyābhyām |
पाथेयेभ्यः
pātheyebhyaḥ |
Ablative |
पाथेयात्
pātheyāt |
पाथेयाभ्याम्
pātheyābhyām |
पाथेयेभ्यः
pātheyebhyaḥ |
Genitive |
पाथेयस्य
pātheyasya |
पाथेययोः
pātheyayoḥ |
पाथेयानाम्
pātheyānām |
Locative |
पाथेये
pātheye |
पाथेययोः
pātheyayoḥ |
पाथेयेषु
pātheyeṣu |