Singular | Dual | Plural | |
Nominativo |
पाथेयम्
pātheyam |
पाथेये
pātheye |
पाथेयानि
pātheyāni |
Vocativo |
पाथेय
pātheya |
पाथेये
pātheye |
पाथेयानि
pātheyāni |
Acusativo |
पाथेयम्
pātheyam |
पाथेये
pātheye |
पाथेयानि
pātheyāni |
Instrumental |
पाथेयेन
pātheyena |
पाथेयाभ्याम्
pātheyābhyām |
पाथेयैः
pātheyaiḥ |
Dativo |
पाथेयाय
pātheyāya |
पाथेयाभ्याम्
pātheyābhyām |
पाथेयेभ्यः
pātheyebhyaḥ |
Ablativo |
पाथेयात्
pātheyāt |
पाथेयाभ्याम्
pātheyābhyām |
पाथेयेभ्यः
pātheyebhyaḥ |
Genitivo |
पाथेयस्य
pātheyasya |
पाथेययोः
pātheyayoḥ |
पाथेयानाम्
pātheyānām |
Locativo |
पाथेये
pātheye |
पाथेययोः
pātheyayoḥ |
पाथेयेषु
pātheyeṣu |