Sanskrit tools

Sanskrit declension


Declension of पाथेयवती pātheyavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पाथेयवती pātheyavatī
पाथेयवत्यौ pātheyavatyau
पाथेयवत्यः pātheyavatyaḥ
Vocative पाथेयवति pātheyavati
पाथेयवत्यौ pātheyavatyau
पाथेयवत्यः pātheyavatyaḥ
Accusative पाथेयवतीम् pātheyavatīm
पाथेयवत्यौ pātheyavatyau
पाथेयवतीः pātheyavatīḥ
Instrumental पाथेयवत्या pātheyavatyā
पाथेयवतीभ्याम् pātheyavatībhyām
पाथेयवतीभिः pātheyavatībhiḥ
Dative पाथेयवत्यै pātheyavatyai
पाथेयवतीभ्याम् pātheyavatībhyām
पाथेयवतीभ्यः pātheyavatībhyaḥ
Ablative पाथेयवत्याः pātheyavatyāḥ
पाथेयवतीभ्याम् pātheyavatībhyām
पाथेयवतीभ्यः pātheyavatībhyaḥ
Genitive पाथेयवत्याः pātheyavatyāḥ
पाथेयवत्योः pātheyavatyoḥ
पाथेयवतीनाम् pātheyavatīnām
Locative पाथेयवत्याम् pātheyavatyām
पाथेयवत्योः pātheyavatyoḥ
पाथेयवतीषु pātheyavatīṣu