| Singular | Dual | Plural |
Nominative |
पाथेयवती
pātheyavatī
|
पाथेयवत्यौ
pātheyavatyau
|
पाथेयवत्यः
pātheyavatyaḥ
|
Vocative |
पाथेयवति
pātheyavati
|
पाथेयवत्यौ
pātheyavatyau
|
पाथेयवत्यः
pātheyavatyaḥ
|
Accusative |
पाथेयवतीम्
pātheyavatīm
|
पाथेयवत्यौ
pātheyavatyau
|
पाथेयवतीः
pātheyavatīḥ
|
Instrumental |
पाथेयवत्या
pātheyavatyā
|
पाथेयवतीभ्याम्
pātheyavatībhyām
|
पाथेयवतीभिः
pātheyavatībhiḥ
|
Dative |
पाथेयवत्यै
pātheyavatyai
|
पाथेयवतीभ्याम्
pātheyavatībhyām
|
पाथेयवतीभ्यः
pātheyavatībhyaḥ
|
Ablative |
पाथेयवत्याः
pātheyavatyāḥ
|
पाथेयवतीभ्याम्
pātheyavatībhyām
|
पाथेयवतीभ्यः
pātheyavatībhyaḥ
|
Genitive |
पाथेयवत्याः
pātheyavatyāḥ
|
पाथेयवत्योः
pātheyavatyoḥ
|
पाथेयवतीनाम्
pātheyavatīnām
|
Locative |
पाथेयवत्याम्
pātheyavatyām
|
पाथेयवत्योः
pātheyavatyoḥ
|
पाथेयवतीषु
pātheyavatīṣu
|