Sanskrit tools

Sanskrit declension


Declension of पाथेयवत् pātheyavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पाथेयवत् pātheyavat
पाथेयवती pātheyavatī
पाथेयवन्ति pātheyavanti
Vocative पाथेयवत् pātheyavat
पाथेयवती pātheyavatī
पाथेयवन्ति pātheyavanti
Accusative पाथेयवत् pātheyavat
पाथेयवती pātheyavatī
पाथेयवन्ति pātheyavanti
Instrumental पाथेयवता pātheyavatā
पाथेयवद्भ्याम् pātheyavadbhyām
पाथेयवद्भिः pātheyavadbhiḥ
Dative पाथेयवते pātheyavate
पाथेयवद्भ्याम् pātheyavadbhyām
पाथेयवद्भ्यः pātheyavadbhyaḥ
Ablative पाथेयवतः pātheyavataḥ
पाथेयवद्भ्याम् pātheyavadbhyām
पाथेयवद्भ्यः pātheyavadbhyaḥ
Genitive पाथेयवतः pātheyavataḥ
पाथेयवतोः pātheyavatoḥ
पाथेयवताम् pātheyavatām
Locative पाथेयवति pātheyavati
पाथेयवतोः pātheyavatoḥ
पाथेयवत्सु pātheyavatsu