| Singular | Dual | Plural |
Nominativo |
पाथेयवत्
pātheyavat
|
पाथेयवती
pātheyavatī
|
पाथेयवन्ति
pātheyavanti
|
Vocativo |
पाथेयवत्
pātheyavat
|
पाथेयवती
pātheyavatī
|
पाथेयवन्ति
pātheyavanti
|
Acusativo |
पाथेयवत्
pātheyavat
|
पाथेयवती
pātheyavatī
|
पाथेयवन्ति
pātheyavanti
|
Instrumental |
पाथेयवता
pātheyavatā
|
पाथेयवद्भ्याम्
pātheyavadbhyām
|
पाथेयवद्भिः
pātheyavadbhiḥ
|
Dativo |
पाथेयवते
pātheyavate
|
पाथेयवद्भ्याम्
pātheyavadbhyām
|
पाथेयवद्भ्यः
pātheyavadbhyaḥ
|
Ablativo |
पाथेयवतः
pātheyavataḥ
|
पाथेयवद्भ्याम्
pātheyavadbhyām
|
पाथेयवद्भ्यः
pātheyavadbhyaḥ
|
Genitivo |
पाथेयवतः
pātheyavataḥ
|
पाथेयवतोः
pātheyavatoḥ
|
पाथेयवताम्
pātheyavatām
|
Locativo |
पाथेयवति
pātheyavati
|
पाथेयवतोः
pātheyavatoḥ
|
पाथेयवत्सु
pātheyavatsu
|