| Singular | Dual | Plural |
Nominative |
पाथेयका
pātheyakā
|
पाथेयके
pātheyake
|
पाथेयकाः
pātheyakāḥ
|
Vocative |
पाथेयके
pātheyake
|
पाथेयके
pātheyake
|
पाथेयकाः
pātheyakāḥ
|
Accusative |
पाथेयकाम्
pātheyakām
|
पाथेयके
pātheyake
|
पाथेयकाः
pātheyakāḥ
|
Instrumental |
पाथेयकया
pātheyakayā
|
पाथेयकाभ्याम्
pātheyakābhyām
|
पाथेयकाभिः
pātheyakābhiḥ
|
Dative |
पाथेयकायै
pātheyakāyai
|
पाथेयकाभ्याम्
pātheyakābhyām
|
पाथेयकाभ्यः
pātheyakābhyaḥ
|
Ablative |
पाथेयकायाः
pātheyakāyāḥ
|
पाथेयकाभ्याम्
pātheyakābhyām
|
पाथेयकाभ्यः
pātheyakābhyaḥ
|
Genitive |
पाथेयकायाः
pātheyakāyāḥ
|
पाथेयकयोः
pātheyakayoḥ
|
पाथेयकानाम्
pātheyakānām
|
Locative |
पाथेयकायाम्
pātheyakāyām
|
पाथेयकयोः
pātheyakayoḥ
|
पाथेयकासु
pātheyakāsu
|