| Singular | Dual | Plural |
Nominativo |
पाथेयका
pātheyakā
|
पाथेयके
pātheyake
|
पाथेयकाः
pātheyakāḥ
|
Vocativo |
पाथेयके
pātheyake
|
पाथेयके
pātheyake
|
पाथेयकाः
pātheyakāḥ
|
Acusativo |
पाथेयकाम्
pātheyakām
|
पाथेयके
pātheyake
|
पाथेयकाः
pātheyakāḥ
|
Instrumental |
पाथेयकया
pātheyakayā
|
पाथेयकाभ्याम्
pātheyakābhyām
|
पाथेयकाभिः
pātheyakābhiḥ
|
Dativo |
पाथेयकायै
pātheyakāyai
|
पाथेयकाभ्याम्
pātheyakābhyām
|
पाथेयकाभ्यः
pātheyakābhyaḥ
|
Ablativo |
पाथेयकायाः
pātheyakāyāḥ
|
पाथेयकाभ्याम्
pātheyakābhyām
|
पाथेयकाभ्यः
pātheyakābhyaḥ
|
Genitivo |
पाथेयकायाः
pātheyakāyāḥ
|
पाथेयकयोः
pātheyakayoḥ
|
पाथेयकानाम्
pātheyakānām
|
Locativo |
पाथेयकायाम्
pātheyakāyām
|
पाथेयकयोः
pātheyakayoḥ
|
पाथेयकासु
pātheyakāsu
|