| Singular | Dual | Plural |
Nominative |
पाथेयकम्
pātheyakam
|
पाथेयके
pātheyake
|
पाथेयकानि
pātheyakāni
|
Vocative |
पाथेयक
pātheyaka
|
पाथेयके
pātheyake
|
पाथेयकानि
pātheyakāni
|
Accusative |
पाथेयकम्
pātheyakam
|
पाथेयके
pātheyake
|
पाथेयकानि
pātheyakāni
|
Instrumental |
पाथेयकेन
pātheyakena
|
पाथेयकाभ्याम्
pātheyakābhyām
|
पाथेयकैः
pātheyakaiḥ
|
Dative |
पाथेयकाय
pātheyakāya
|
पाथेयकाभ्याम्
pātheyakābhyām
|
पाथेयकेभ्यः
pātheyakebhyaḥ
|
Ablative |
पाथेयकात्
pātheyakāt
|
पाथेयकाभ्याम्
pātheyakābhyām
|
पाथेयकेभ्यः
pātheyakebhyaḥ
|
Genitive |
पाथेयकस्य
pātheyakasya
|
पाथेयकयोः
pātheyakayoḥ
|
पाथेयकानाम्
pātheyakānām
|
Locative |
पाथेयके
pātheyake
|
पाथेयकयोः
pātheyakayoḥ
|
पाथेयकेषु
pātheyakeṣu
|