| Singular | Dual | Plural |
Nominativo |
पाथेयकम्
pātheyakam
|
पाथेयके
pātheyake
|
पाथेयकानि
pātheyakāni
|
Vocativo |
पाथेयक
pātheyaka
|
पाथेयके
pātheyake
|
पाथेयकानि
pātheyakāni
|
Acusativo |
पाथेयकम्
pātheyakam
|
पाथेयके
pātheyake
|
पाथेयकानि
pātheyakāni
|
Instrumental |
पाथेयकेन
pātheyakena
|
पाथेयकाभ्याम्
pātheyakābhyām
|
पाथेयकैः
pātheyakaiḥ
|
Dativo |
पाथेयकाय
pātheyakāya
|
पाथेयकाभ्याम्
pātheyakābhyām
|
पाथेयकेभ्यः
pātheyakebhyaḥ
|
Ablativo |
पाथेयकात्
pātheyakāt
|
पाथेयकाभ्याम्
pātheyakābhyām
|
पाथेयकेभ्यः
pātheyakebhyaḥ
|
Genitivo |
पाथेयकस्य
pātheyakasya
|
पाथेयकयोः
pātheyakayoḥ
|
पाथेयकानाम्
pātheyakānām
|
Locativo |
पाथेयके
pātheyake
|
पाथेयकयोः
pātheyakayoḥ
|
पाथेयकेषु
pātheyakeṣu
|