| Singular | Dual | Plural |
Nominative |
पाथोजिनी
pāthojinī
|
पाथोजिन्यौ
pāthojinyau
|
पाथोजिन्यः
pāthojinyaḥ
|
Vocative |
पाथोजिनि
pāthojini
|
पाथोजिन्यौ
pāthojinyau
|
पाथोजिन्यः
pāthojinyaḥ
|
Accusative |
पाथोजिनीम्
pāthojinīm
|
पाथोजिन्यौ
pāthojinyau
|
पाथोजिनीः
pāthojinīḥ
|
Instrumental |
पाथोजिन्या
pāthojinyā
|
पाथोजिनीभ्याम्
pāthojinībhyām
|
पाथोजिनीभिः
pāthojinībhiḥ
|
Dative |
पाथोजिन्यै
pāthojinyai
|
पाथोजिनीभ्याम्
pāthojinībhyām
|
पाथोजिनीभ्यः
pāthojinībhyaḥ
|
Ablative |
पाथोजिन्याः
pāthojinyāḥ
|
पाथोजिनीभ्याम्
pāthojinībhyām
|
पाथोजिनीभ्यः
pāthojinībhyaḥ
|
Genitive |
पाथोजिन्याः
pāthojinyāḥ
|
पाथोजिन्योः
pāthojinyoḥ
|
पाथोजिनीनाम्
pāthojinīnām
|
Locative |
पाथोजिन्याम्
pāthojinyām
|
पाथोजिन्योः
pāthojinyoḥ
|
पाथोजिनीषु
pāthojinīṣu
|