Singular | Dual | Plural | |
Nominative |
पाथोधिः
pāthodhiḥ |
पाथोधी
pāthodhī |
पाथोधयः
pāthodhayaḥ |
Vocative |
पाथोधे
pāthodhe |
पाथोधी
pāthodhī |
पाथोधयः
pāthodhayaḥ |
Accusative |
पाथोधिम्
pāthodhim |
पाथोधी
pāthodhī |
पाथोधीन्
pāthodhīn |
Instrumental |
पाथोधिना
pāthodhinā |
पाथोधिभ्याम्
pāthodhibhyām |
पाथोधिभिः
pāthodhibhiḥ |
Dative |
पाथोधये
pāthodhaye |
पाथोधिभ्याम्
pāthodhibhyām |
पाथोधिभ्यः
pāthodhibhyaḥ |
Ablative |
पाथोधेः
pāthodheḥ |
पाथोधिभ्याम्
pāthodhibhyām |
पाथोधिभ्यः
pāthodhibhyaḥ |
Genitive |
पाथोधेः
pāthodheḥ |
पाथोध्योः
pāthodhyoḥ |
पाथोधीनाम्
pāthodhīnām |
Locative |
पाथोधौ
pāthodhau |
पाथोध्योः
pāthodhyoḥ |
पाथोधिषु
pāthodhiṣu |