Singular | Dual | Plural | |
Nominativo |
पाथोधिः
pāthodhiḥ |
पाथोधी
pāthodhī |
पाथोधयः
pāthodhayaḥ |
Vocativo |
पाथोधे
pāthodhe |
पाथोधी
pāthodhī |
पाथोधयः
pāthodhayaḥ |
Acusativo |
पाथोधिम्
pāthodhim |
पाथोधी
pāthodhī |
पाथोधीन्
pāthodhīn |
Instrumental |
पाथोधिना
pāthodhinā |
पाथोधिभ्याम्
pāthodhibhyām |
पाथोधिभिः
pāthodhibhiḥ |
Dativo |
पाथोधये
pāthodhaye |
पाथोधिभ्याम्
pāthodhibhyām |
पाथोधिभ्यः
pāthodhibhyaḥ |
Ablativo |
पाथोधेः
pāthodheḥ |
पाथोधिभ्याम्
pāthodhibhyām |
पाथोधिभ्यः
pāthodhibhyaḥ |
Genitivo |
पाथोधेः
pāthodheḥ |
पाथोध्योः
pāthodhyoḥ |
पाथोधीनाम्
pāthodhīnām |
Locativo |
पाथोधौ
pāthodhau |
पाथोध्योः
pāthodhyoḥ |
पाथोधिषु
pāthodhiṣu |