Sanskrit tools

Sanskrit declension


Declension of पाथोनाथ pāthonātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पाथोनाथः pāthonāthaḥ
पाथोनाथौ pāthonāthau
पाथोनाथाः pāthonāthāḥ
Vocative पाथोनाथ pāthonātha
पाथोनाथौ pāthonāthau
पाथोनाथाः pāthonāthāḥ
Accusative पाथोनाथम् pāthonātham
पाथोनाथौ pāthonāthau
पाथोनाथान् pāthonāthān
Instrumental पाथोनाथेन pāthonāthena
पाथोनाथाभ्याम् pāthonāthābhyām
पाथोनाथैः pāthonāthaiḥ
Dative पाथोनाथाय pāthonāthāya
पाथोनाथाभ्याम् pāthonāthābhyām
पाथोनाथेभ्यः pāthonāthebhyaḥ
Ablative पाथोनाथात् pāthonāthāt
पाथोनाथाभ्याम् pāthonāthābhyām
पाथोनाथेभ्यः pāthonāthebhyaḥ
Genitive पाथोनाथस्य pāthonāthasya
पाथोनाथयोः pāthonāthayoḥ
पाथोनाथानाम् pāthonāthānām
Locative पाथोनाथे pāthonāthe
पाथोनाथयोः pāthonāthayoḥ
पाथोनाथेषु pāthonātheṣu