| Singular | Dual | Plural |
Nominativo |
पाथोनाथः
pāthonāthaḥ
|
पाथोनाथौ
pāthonāthau
|
पाथोनाथाः
pāthonāthāḥ
|
Vocativo |
पाथोनाथ
pāthonātha
|
पाथोनाथौ
pāthonāthau
|
पाथोनाथाः
pāthonāthāḥ
|
Acusativo |
पाथोनाथम्
pāthonātham
|
पाथोनाथौ
pāthonāthau
|
पाथोनाथान्
pāthonāthān
|
Instrumental |
पाथोनाथेन
pāthonāthena
|
पाथोनाथाभ्याम्
pāthonāthābhyām
|
पाथोनाथैः
pāthonāthaiḥ
|
Dativo |
पाथोनाथाय
pāthonāthāya
|
पाथोनाथाभ्याम्
pāthonāthābhyām
|
पाथोनाथेभ्यः
pāthonāthebhyaḥ
|
Ablativo |
पाथोनाथात्
pāthonāthāt
|
पाथोनाथाभ्याम्
pāthonāthābhyām
|
पाथोनाथेभ्यः
pāthonāthebhyaḥ
|
Genitivo |
पाथोनाथस्य
pāthonāthasya
|
पाथोनाथयोः
pāthonāthayoḥ
|
पाथोनाथानाम्
pāthonāthānām
|
Locativo |
पाथोनाथे
pāthonāthe
|
पाथोनाथयोः
pāthonāthayoḥ
|
पाथोनाथेषु
pāthonātheṣu
|