| Singular | Dual | Plural |
Nominative |
पाथोरुहम्
pāthoruham
|
पाथोरुहे
pāthoruhe
|
पाथोरुहाणि
pāthoruhāṇi
|
Vocative |
पाथोरुह
pāthoruha
|
पाथोरुहे
pāthoruhe
|
पाथोरुहाणि
pāthoruhāṇi
|
Accusative |
पाथोरुहम्
pāthoruham
|
पाथोरुहे
pāthoruhe
|
पाथोरुहाणि
pāthoruhāṇi
|
Instrumental |
पाथोरुहेण
pāthoruheṇa
|
पाथोरुहाभ्याम्
pāthoruhābhyām
|
पाथोरुहैः
pāthoruhaiḥ
|
Dative |
पाथोरुहाय
pāthoruhāya
|
पाथोरुहाभ्याम्
pāthoruhābhyām
|
पाथोरुहेभ्यः
pāthoruhebhyaḥ
|
Ablative |
पाथोरुहात्
pāthoruhāt
|
पाथोरुहाभ्याम्
pāthoruhābhyām
|
पाथोरुहेभ्यः
pāthoruhebhyaḥ
|
Genitive |
पाथोरुहस्य
pāthoruhasya
|
पाथोरुहयोः
pāthoruhayoḥ
|
पाथोरुहाणाम्
pāthoruhāṇām
|
Locative |
पाथोरुहे
pāthoruhe
|
पाथोरुहयोः
pāthoruhayoḥ
|
पाथोरुहेषु
pāthoruheṣu
|