| Singular | Dual | Plural |
Nominativo |
पाथोरुहम्
pāthoruham
|
पाथोरुहे
pāthoruhe
|
पाथोरुहाणि
pāthoruhāṇi
|
Vocativo |
पाथोरुह
pāthoruha
|
पाथोरुहे
pāthoruhe
|
पाथोरुहाणि
pāthoruhāṇi
|
Acusativo |
पाथोरुहम्
pāthoruham
|
पाथोरुहे
pāthoruhe
|
पाथोरुहाणि
pāthoruhāṇi
|
Instrumental |
पाथोरुहेण
pāthoruheṇa
|
पाथोरुहाभ्याम्
pāthoruhābhyām
|
पाथोरुहैः
pāthoruhaiḥ
|
Dativo |
पाथोरुहाय
pāthoruhāya
|
पाथोरुहाभ्याम्
pāthoruhābhyām
|
पाथोरुहेभ्यः
pāthoruhebhyaḥ
|
Ablativo |
पाथोरुहात्
pāthoruhāt
|
पाथोरुहाभ्याम्
pāthoruhābhyām
|
पाथोरुहेभ्यः
pāthoruhebhyaḥ
|
Genitivo |
पाथोरुहस्य
pāthoruhasya
|
पाथोरुहयोः
pāthoruhayoḥ
|
पाथोरुहाणाम्
pāthoruhāṇām
|
Locativo |
पाथोरुहे
pāthoruhe
|
पाथोरुहयोः
pāthoruhayoḥ
|
पाथोरुहेषु
pāthoruheṣu
|