Singular | Dual | Plural | |
Nominative |
पाथोनः
pāthonaḥ |
पाथोनौ
pāthonau |
पाथोनाः
pāthonāḥ |
Vocative |
पाथोन
pāthona |
पाथोनौ
pāthonau |
पाथोनाः
pāthonāḥ |
Accusative |
पाथोनम्
pāthonam |
पाथोनौ
pāthonau |
पाथोनान्
pāthonān |
Instrumental |
पाथोनेन
pāthonena |
पाथोनाभ्याम्
pāthonābhyām |
पाथोनैः
pāthonaiḥ |
Dative |
पाथोनाय
pāthonāya |
पाथोनाभ्याम्
pāthonābhyām |
पाथोनेभ्यः
pāthonebhyaḥ |
Ablative |
पाथोनात्
pāthonāt |
पाथोनाभ्याम्
pāthonābhyām |
पाथोनेभ्यः
pāthonebhyaḥ |
Genitive |
पाथोनस्य
pāthonasya |
पाथोनयोः
pāthonayoḥ |
पाथोनानाम्
pāthonānām |
Locative |
पाथोने
pāthone |
पाथोनयोः
pāthonayoḥ |
पाथोनेषु
pāthoneṣu |