Singular | Dual | Plural | |
Nominativo |
पाथोनः
pāthonaḥ |
पाथोनौ
pāthonau |
पाथोनाः
pāthonāḥ |
Vocativo |
पाथोन
pāthona |
पाथोनौ
pāthonau |
पाथोनाः
pāthonāḥ |
Acusativo |
पाथोनम्
pāthonam |
पाथोनौ
pāthonau |
पाथोनान्
pāthonān |
Instrumental |
पाथोनेन
pāthonena |
पाथोनाभ्याम्
pāthonābhyām |
पाथोनैः
pāthonaiḥ |
Dativo |
पाथोनाय
pāthonāya |
पाथोनाभ्याम्
pāthonābhyām |
पाथोनेभ्यः
pāthonebhyaḥ |
Ablativo |
पाथोनात्
pāthonāt |
पाथोनाभ्याम्
pāthonābhyām |
पाथोनेभ्यः
pāthonebhyaḥ |
Genitivo |
पाथोनस्य
pāthonasya |
पाथोनयोः
pāthonayoḥ |
पाथोनानाम्
pāthonānām |
Locativo |
पाथोने
pāthone |
पाथोनयोः
pāthonayoḥ |
पाथोनेषु
pāthoneṣu |