Singular | Dual | Plural | |
Nominative |
पादः
pādaḥ |
पादौ
pādau |
पादाः
pādāḥ |
Vocative |
पाद
pāda |
पादौ
pādau |
पादाः
pādāḥ |
Accusative |
पादम्
pādam |
पादौ
pādau |
पादान्
pādān |
Instrumental |
पादेन
pādena |
पादाभ्याम्
pādābhyām |
पादैः
pādaiḥ |
Dative |
पादाय
pādāya |
पादाभ्याम्
pādābhyām |
पादेभ्यः
pādebhyaḥ |
Ablative |
पादात्
pādāt |
पादाभ्याम्
pādābhyām |
पादेभ्यः
pādebhyaḥ |
Genitive |
पादस्य
pādasya |
पादयोः
pādayoḥ |
पादानाम्
pādānām |
Locative |
पादे
pāde |
पादयोः
pādayoḥ |
पादेषु
pādeṣu |