Sanskrit tools

Sanskrit declension


Declension of पाद pāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादः pādaḥ
पादौ pādau
पादाः pādāḥ
Vocative पाद pāda
पादौ pādau
पादाः pādāḥ
Accusative पादम् pādam
पादौ pādau
पादान् pādān
Instrumental पादेन pādena
पादाभ्याम् pādābhyām
पादैः pādaiḥ
Dative पादाय pādāya
पादाभ्याम् pādābhyām
पादेभ्यः pādebhyaḥ
Ablative पादात् pādāt
पादाभ्याम् pādābhyām
पादेभ्यः pādebhyaḥ
Genitive पादस्य pādasya
पादयोः pādayoḥ
पादानाम् pādānām
Locative पादे pāde
पादयोः pādayoḥ
पादेषु pādeṣu