Singular | Dual | Plural | |
Nominativo |
पादः
pādaḥ |
पादौ
pādau |
पादाः
pādāḥ |
Vocativo |
पाद
pāda |
पादौ
pādau |
पादाः
pādāḥ |
Acusativo |
पादम्
pādam |
पादौ
pādau |
पादान्
pādān |
Instrumental |
पादेन
pādena |
पादाभ्याम्
pādābhyām |
पादैः
pādaiḥ |
Dativo |
पादाय
pādāya |
पादाभ्याम्
pādābhyām |
पादेभ्यः
pādebhyaḥ |
Ablativo |
पादात्
pādāt |
पादाभ्याम्
pādābhyām |
पादेभ्यः
pādebhyaḥ |
Genitivo |
पादस्य
pādasya |
पादयोः
pādayoḥ |
पादानाम्
pādānām |
Locativo |
पादे
pāde |
पादयोः
pādayoḥ |
पादेषु
pādeṣu |