Sanskrit tools

Sanskrit declension


Declension of पादकुठारिका pādakuṭhārikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादकुठारिका pādakuṭhārikā
पादकुठारिके pādakuṭhārike
पादकुठारिकाः pādakuṭhārikāḥ
Vocative पादकुठारिके pādakuṭhārike
पादकुठारिके pādakuṭhārike
पादकुठारिकाः pādakuṭhārikāḥ
Accusative पादकुठारिकाम् pādakuṭhārikām
पादकुठारिके pādakuṭhārike
पादकुठारिकाः pādakuṭhārikāḥ
Instrumental पादकुठारिकया pādakuṭhārikayā
पादकुठारिकाभ्याम् pādakuṭhārikābhyām
पादकुठारिकाभिः pādakuṭhārikābhiḥ
Dative पादकुठारिकायै pādakuṭhārikāyai
पादकुठारिकाभ्याम् pādakuṭhārikābhyām
पादकुठारिकाभ्यः pādakuṭhārikābhyaḥ
Ablative पादकुठारिकायाः pādakuṭhārikāyāḥ
पादकुठारिकाभ्याम् pādakuṭhārikābhyām
पादकुठारिकाभ्यः pādakuṭhārikābhyaḥ
Genitive पादकुठारिकायाः pādakuṭhārikāyāḥ
पादकुठारिकयोः pādakuṭhārikayoḥ
पादकुठारिकाणाम् pādakuṭhārikāṇām
Locative पादकुठारिकायाम् pādakuṭhārikāyām
पादकुठारिकयोः pādakuṭhārikayoḥ
पादकुठारिकासु pādakuṭhārikāsu