| Singular | Dual | Plural |
Nominative |
पादकुठारिका
pādakuṭhārikā
|
पादकुठारिके
pādakuṭhārike
|
पादकुठारिकाः
pādakuṭhārikāḥ
|
Vocative |
पादकुठारिके
pādakuṭhārike
|
पादकुठारिके
pādakuṭhārike
|
पादकुठारिकाः
pādakuṭhārikāḥ
|
Accusative |
पादकुठारिकाम्
pādakuṭhārikām
|
पादकुठारिके
pādakuṭhārike
|
पादकुठारिकाः
pādakuṭhārikāḥ
|
Instrumental |
पादकुठारिकया
pādakuṭhārikayā
|
पादकुठारिकाभ्याम्
pādakuṭhārikābhyām
|
पादकुठारिकाभिः
pādakuṭhārikābhiḥ
|
Dative |
पादकुठारिकायै
pādakuṭhārikāyai
|
पादकुठारिकाभ्याम्
pādakuṭhārikābhyām
|
पादकुठारिकाभ्यः
pādakuṭhārikābhyaḥ
|
Ablative |
पादकुठारिकायाः
pādakuṭhārikāyāḥ
|
पादकुठारिकाभ्याम्
pādakuṭhārikābhyām
|
पादकुठारिकाभ्यः
pādakuṭhārikābhyaḥ
|
Genitive |
पादकुठारिकायाः
pādakuṭhārikāyāḥ
|
पादकुठारिकयोः
pādakuṭhārikayoḥ
|
पादकुठारिकाणाम्
pādakuṭhārikāṇām
|
Locative |
पादकुठारिकायाम्
pādakuṭhārikāyām
|
पादकुठारिकयोः
pādakuṭhārikayoḥ
|
पादकुठारिकासु
pādakuṭhārikāsu
|