| Singular | Dual | Plural |
Nominativo |
पादकुठारिका
pādakuṭhārikā
|
पादकुठारिके
pādakuṭhārike
|
पादकुठारिकाः
pādakuṭhārikāḥ
|
Vocativo |
पादकुठारिके
pādakuṭhārike
|
पादकुठारिके
pādakuṭhārike
|
पादकुठारिकाः
pādakuṭhārikāḥ
|
Acusativo |
पादकुठारिकाम्
pādakuṭhārikām
|
पादकुठारिके
pādakuṭhārike
|
पादकुठारिकाः
pādakuṭhārikāḥ
|
Instrumental |
पादकुठारिकया
pādakuṭhārikayā
|
पादकुठारिकाभ्याम्
pādakuṭhārikābhyām
|
पादकुठारिकाभिः
pādakuṭhārikābhiḥ
|
Dativo |
पादकुठारिकायै
pādakuṭhārikāyai
|
पादकुठारिकाभ्याम्
pādakuṭhārikābhyām
|
पादकुठारिकाभ्यः
pādakuṭhārikābhyaḥ
|
Ablativo |
पादकुठारिकायाः
pādakuṭhārikāyāḥ
|
पादकुठारिकाभ्याम्
pādakuṭhārikābhyām
|
पादकुठारिकाभ्यः
pādakuṭhārikābhyaḥ
|
Genitivo |
पादकुठारिकायाः
pādakuṭhārikāyāḥ
|
पादकुठारिकयोः
pādakuṭhārikayoḥ
|
पादकुठारिकाणाम्
pādakuṭhārikāṇām
|
Locativo |
पादकुठारिकायाम्
pādakuṭhārikāyām
|
पादकुठारिकयोः
pādakuṭhārikayoḥ
|
पादकुठारिकासु
pādakuṭhārikāsu
|