Sanskrit tools

Sanskrit declension


Declension of पादकृच्छ्र pādakṛcchra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादकृच्छ्रः pādakṛcchraḥ
पादकृच्छ्रौ pādakṛcchrau
पादकृच्छ्राः pādakṛcchrāḥ
Vocative पादकृच्छ्र pādakṛcchra
पादकृच्छ्रौ pādakṛcchrau
पादकृच्छ्राः pādakṛcchrāḥ
Accusative पादकृच्छ्रम् pādakṛcchram
पादकृच्छ्रौ pādakṛcchrau
पादकृच्छ्रान् pādakṛcchrān
Instrumental पादकृच्छ्रेण pādakṛcchreṇa
पादकृच्छ्राभ्याम् pādakṛcchrābhyām
पादकृच्छ्रैः pādakṛcchraiḥ
Dative पादकृच्छ्राय pādakṛcchrāya
पादकृच्छ्राभ्याम् pādakṛcchrābhyām
पादकृच्छ्रेभ्यः pādakṛcchrebhyaḥ
Ablative पादकृच्छ्रात् pādakṛcchrāt
पादकृच्छ्राभ्याम् pādakṛcchrābhyām
पादकृच्छ्रेभ्यः pādakṛcchrebhyaḥ
Genitive पादकृच्छ्रस्य pādakṛcchrasya
पादकृच्छ्रयोः pādakṛcchrayoḥ
पादकृच्छ्राणाम् pādakṛcchrāṇām
Locative पादकृच्छ्रे pādakṛcchre
पादकृच्छ्रयोः pādakṛcchrayoḥ
पादकृच्छ्रेषु pādakṛcchreṣu