| Singular | Dual | Plural |
Nominativo |
पादकृच्छ्रः
pādakṛcchraḥ
|
पादकृच्छ्रौ
pādakṛcchrau
|
पादकृच्छ्राः
pādakṛcchrāḥ
|
Vocativo |
पादकृच्छ्र
pādakṛcchra
|
पादकृच्छ्रौ
pādakṛcchrau
|
पादकृच्छ्राः
pādakṛcchrāḥ
|
Acusativo |
पादकृच्छ्रम्
pādakṛcchram
|
पादकृच्छ्रौ
pādakṛcchrau
|
पादकृच्छ्रान्
pādakṛcchrān
|
Instrumental |
पादकृच्छ्रेण
pādakṛcchreṇa
|
पादकृच्छ्राभ्याम्
pādakṛcchrābhyām
|
पादकृच्छ्रैः
pādakṛcchraiḥ
|
Dativo |
पादकृच्छ्राय
pādakṛcchrāya
|
पादकृच्छ्राभ्याम्
pādakṛcchrābhyām
|
पादकृच्छ्रेभ्यः
pādakṛcchrebhyaḥ
|
Ablativo |
पादकृच्छ्रात्
pādakṛcchrāt
|
पादकृच्छ्राभ्याम्
pādakṛcchrābhyām
|
पादकृच्छ्रेभ्यः
pādakṛcchrebhyaḥ
|
Genitivo |
पादकृच्छ्रस्य
pādakṛcchrasya
|
पादकृच्छ्रयोः
pādakṛcchrayoḥ
|
पादकृच्छ्राणाम्
pādakṛcchrāṇām
|
Locativo |
पादकृच्छ्रे
pādakṛcchre
|
पादकृच्छ्रयोः
pādakṛcchrayoḥ
|
पादकृच्छ्रेषु
pādakṛcchreṣu
|