Sanskrit tools

Sanskrit declension


Declension of पादचत्वर pādacatvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादचत्वरः pādacatvaraḥ
पादचत्वरौ pādacatvarau
पादचत्वराः pādacatvarāḥ
Vocative पादचत्वर pādacatvara
पादचत्वरौ pādacatvarau
पादचत्वराः pādacatvarāḥ
Accusative पादचत्वरम् pādacatvaram
पादचत्वरौ pādacatvarau
पादचत्वरान् pādacatvarān
Instrumental पादचत्वरेण pādacatvareṇa
पादचत्वराभ्याम् pādacatvarābhyām
पादचत्वरैः pādacatvaraiḥ
Dative पादचत्वराय pādacatvarāya
पादचत्वराभ्याम् pādacatvarābhyām
पादचत्वरेभ्यः pādacatvarebhyaḥ
Ablative पादचत्वरात् pādacatvarāt
पादचत्वराभ्याम् pādacatvarābhyām
पादचत्वरेभ्यः pādacatvarebhyaḥ
Genitive पादचत्वरस्य pādacatvarasya
पादचत्वरयोः pādacatvarayoḥ
पादचत्वराणाम् pādacatvarāṇām
Locative पादचत्वरे pādacatvare
पादचत्वरयोः pādacatvarayoḥ
पादचत्वरेषु pādacatvareṣu