| Singular | Dual | Plural |
Nominativo |
पादचत्वरः
pādacatvaraḥ
|
पादचत्वरौ
pādacatvarau
|
पादचत्वराः
pādacatvarāḥ
|
Vocativo |
पादचत्वर
pādacatvara
|
पादचत्वरौ
pādacatvarau
|
पादचत्वराः
pādacatvarāḥ
|
Acusativo |
पादचत्वरम्
pādacatvaram
|
पादचत्वरौ
pādacatvarau
|
पादचत्वरान्
pādacatvarān
|
Instrumental |
पादचत्वरेण
pādacatvareṇa
|
पादचत्वराभ्याम्
pādacatvarābhyām
|
पादचत्वरैः
pādacatvaraiḥ
|
Dativo |
पादचत्वराय
pādacatvarāya
|
पादचत्वराभ्याम्
pādacatvarābhyām
|
पादचत्वरेभ्यः
pādacatvarebhyaḥ
|
Ablativo |
पादचत्वरात्
pādacatvarāt
|
पादचत्वराभ्याम्
pādacatvarābhyām
|
पादचत्वरेभ्यः
pādacatvarebhyaḥ
|
Genitivo |
पादचत्वरस्य
pādacatvarasya
|
पादचत्वरयोः
pādacatvarayoḥ
|
पादचत्वराणाम्
pādacatvarāṇām
|
Locativo |
पादचत्वरे
pādacatvare
|
पादचत्वरयोः
pādacatvarayoḥ
|
पादचत्वरेषु
pādacatvareṣu
|