| Singular | Dual | Plural |
Nominative |
पादचापलम्
pādacāpalam
|
पादचापले
pādacāpale
|
पादचापलानि
pādacāpalāni
|
Vocative |
पादचापल
pādacāpala
|
पादचापले
pādacāpale
|
पादचापलानि
pādacāpalāni
|
Accusative |
पादचापलम्
pādacāpalam
|
पादचापले
pādacāpale
|
पादचापलानि
pādacāpalāni
|
Instrumental |
पादचापलेन
pādacāpalena
|
पादचापलाभ्याम्
pādacāpalābhyām
|
पादचापलैः
pādacāpalaiḥ
|
Dative |
पादचापलाय
pādacāpalāya
|
पादचापलाभ्याम्
pādacāpalābhyām
|
पादचापलेभ्यः
pādacāpalebhyaḥ
|
Ablative |
पादचापलात्
pādacāpalāt
|
पादचापलाभ्याम्
pādacāpalābhyām
|
पादचापलेभ्यः
pādacāpalebhyaḥ
|
Genitive |
पादचापलस्य
pādacāpalasya
|
पादचापलयोः
pādacāpalayoḥ
|
पादचापलानाम्
pādacāpalānām
|
Locative |
पादचापले
pādacāpale
|
पादचापलयोः
pādacāpalayoḥ
|
पादचापलेषु
pādacāpaleṣu
|