Sanskrit tools

Sanskrit declension


Declension of पादचापल pādacāpala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादचापलम् pādacāpalam
पादचापले pādacāpale
पादचापलानि pādacāpalāni
Vocative पादचापल pādacāpala
पादचापले pādacāpale
पादचापलानि pādacāpalāni
Accusative पादचापलम् pādacāpalam
पादचापले pādacāpale
पादचापलानि pādacāpalāni
Instrumental पादचापलेन pādacāpalena
पादचापलाभ्याम् pādacāpalābhyām
पादचापलैः pādacāpalaiḥ
Dative पादचापलाय pādacāpalāya
पादचापलाभ्याम् pādacāpalābhyām
पादचापलेभ्यः pādacāpalebhyaḥ
Ablative पादचापलात् pādacāpalāt
पादचापलाभ्याम् pādacāpalābhyām
पादचापलेभ्यः pādacāpalebhyaḥ
Genitive पादचापलस्य pādacāpalasya
पादचापलयोः pādacāpalayoḥ
पादचापलानाम् pādacāpalānām
Locative पादचापले pādacāpale
पादचापलयोः pādacāpalayoḥ
पादचापलेषु pādacāpaleṣu