| Singular | Dual | Plural |
Nominativo |
पादचापलम्
pādacāpalam
|
पादचापले
pādacāpale
|
पादचापलानि
pādacāpalāni
|
Vocativo |
पादचापल
pādacāpala
|
पादचापले
pādacāpale
|
पादचापलानि
pādacāpalāni
|
Acusativo |
पादचापलम्
pādacāpalam
|
पादचापले
pādacāpale
|
पादचापलानि
pādacāpalāni
|
Instrumental |
पादचापलेन
pādacāpalena
|
पादचापलाभ्याम्
pādacāpalābhyām
|
पादचापलैः
pādacāpalaiḥ
|
Dativo |
पादचापलाय
pādacāpalāya
|
पादचापलाभ्याम्
pādacāpalābhyām
|
पादचापलेभ्यः
pādacāpalebhyaḥ
|
Ablativo |
पादचापलात्
pādacāpalāt
|
पादचापलाभ्याम्
pādacāpalābhyām
|
पादचापलेभ्यः
pādacāpalebhyaḥ
|
Genitivo |
पादचापलस्य
pādacāpalasya
|
पादचापलयोः
pādacāpalayoḥ
|
पादचापलानाम्
pādacāpalānām
|
Locativo |
पादचापले
pādacāpale
|
पादचापलयोः
pādacāpalayoḥ
|
पादचापलेषु
pādacāpaleṣu
|