Sanskrit tools

Sanskrit declension


Declension of पादचारिणी pādacāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पादचारिणी pādacāriṇī
पादचारिण्यौ pādacāriṇyau
पादचारिण्यः pādacāriṇyaḥ
Vocative पादचारिणि pādacāriṇi
पादचारिण्यौ pādacāriṇyau
पादचारिण्यः pādacāriṇyaḥ
Accusative पादचारिणीम् pādacāriṇīm
पादचारिण्यौ pādacāriṇyau
पादचारिणीः pādacāriṇīḥ
Instrumental पादचारिण्या pādacāriṇyā
पादचारिणीभ्याम् pādacāriṇībhyām
पादचारिणीभिः pādacāriṇībhiḥ
Dative पादचारिण्यै pādacāriṇyai
पादचारिणीभ्याम् pādacāriṇībhyām
पादचारिणीभ्यः pādacāriṇībhyaḥ
Ablative पादचारिण्याः pādacāriṇyāḥ
पादचारिणीभ्याम् pādacāriṇībhyām
पादचारिणीभ्यः pādacāriṇībhyaḥ
Genitive पादचारिण्याः pādacāriṇyāḥ
पादचारिण्योः pādacāriṇyoḥ
पादचारिणीनाम् pādacāriṇīnām
Locative पादचारिण्याम् pādacāriṇyām
पादचारिण्योः pādacāriṇyoḥ
पादचारिणीषु pādacāriṇīṣu