Sanskrit tools

Sanskrit declension


Declension of पादज pādaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादजः pādajaḥ
पादजौ pādajau
पादजाः pādajāḥ
Vocative पादज pādaja
पादजौ pādajau
पादजाः pādajāḥ
Accusative पादजम् pādajam
पादजौ pādajau
पादजान् pādajān
Instrumental पादजेन pādajena
पादजाभ्याम् pādajābhyām
पादजैः pādajaiḥ
Dative पादजाय pādajāya
पादजाभ्याम् pādajābhyām
पादजेभ्यः pādajebhyaḥ
Ablative पादजात् pādajāt
पादजाभ्याम् pādajābhyām
पादजेभ्यः pādajebhyaḥ
Genitive पादजस्य pādajasya
पादजयोः pādajayoḥ
पादजानाम् pādajānām
Locative पादजे pādaje
पादजयोः pādajayoḥ
पादजेषु pādajeṣu