Singular | Dual | Plural | |
Nominativo |
पादजः
pādajaḥ |
पादजौ
pādajau |
पादजाः
pādajāḥ |
Vocativo |
पादज
pādaja |
पादजौ
pādajau |
पादजाः
pādajāḥ |
Acusativo |
पादजम्
pādajam |
पादजौ
pādajau |
पादजान्
pādajān |
Instrumental |
पादजेन
pādajena |
पादजाभ्याम्
pādajābhyām |
पादजैः
pādajaiḥ |
Dativo |
पादजाय
pādajāya |
पादजाभ्याम्
pādajābhyām |
पादजेभ्यः
pādajebhyaḥ |
Ablativo |
पादजात्
pādajāt |
पादजाभ्याम्
pādajābhyām |
पादजेभ्यः
pādajebhyaḥ |
Genitivo |
पादजस्य
pādajasya |
पादजयोः
pādajayoḥ |
पादजानाम्
pādajānām |
Locativo |
पादजे
pādaje |
पादजयोः
pādajayoḥ |
पादजेषु
pādajeṣu |