Singular | Dual | Plural | |
Nominative |
पादजलाः
pādajalāḥ |
पादजलौ
pādajalau |
पादजलाः
pādajalāḥ |
Vocative |
पादजलाः
pādajalāḥ |
पादजलौ
pādajalau |
पादजलाः
pādajalāḥ |
Accusative |
पादजलाम्
pādajalām |
पादजलौ
pādajalau |
पादजलः
pādajalaḥ |
Instrumental |
पादजला
pādajalā |
पादजलाभ्याम्
pādajalābhyām |
पादजलाभिः
pādajalābhiḥ |
Dative |
पादजले
pādajale |
पादजलाभ्याम्
pādajalābhyām |
पादजलाभ्यः
pādajalābhyaḥ |
Ablative |
पादजलः
pādajalaḥ |
पादजलाभ्याम्
pādajalābhyām |
पादजलाभ्यः
pādajalābhyaḥ |
Genitive |
पादजलः
pādajalaḥ |
पादजलोः
pādajaloḥ |
पादजलाम्
pādajalām |
Locative |
पादजलि
pādajali |
पादजलोः
pādajaloḥ |
पादजलासु
pādajalāsu |