Singular | Dual | Plural | |
Nominativo |
पादजलाः
pādajalāḥ |
पादजलौ
pādajalau |
पादजलाः
pādajalāḥ |
Vocativo |
पादजलाः
pādajalāḥ |
पादजलौ
pādajalau |
पादजलाः
pādajalāḥ |
Acusativo |
पादजलाम्
pādajalām |
पादजलौ
pādajalau |
पादजलः
pādajalaḥ |
Instrumental |
पादजला
pādajalā |
पादजलाभ्याम्
pādajalābhyām |
पादजलाभिः
pādajalābhiḥ |
Dativo |
पादजले
pādajale |
पादजलाभ्याम्
pādajalābhyām |
पादजलाभ्यः
pādajalābhyaḥ |
Ablativo |
पादजलः
pādajalaḥ |
पादजलाभ्याम्
pādajalābhyām |
पादजलाभ्यः
pādajalābhyaḥ |
Genitivo |
पादजलः
pādajalaḥ |
पादजलोः
pādajaloḥ |
पादजलाम्
pādajalām |
Locativo |
पादजलि
pādajali |
पादजलोः
pādajaloḥ |
पादजलासु
pādajalāsu |