Sanskrit tools

Sanskrit declension


Declension of पादजल pādajala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादजलम् pādajalam
पादजले pādajale
पादजलानि pādajalāni
Vocative पादजल pādajala
पादजले pādajale
पादजलानि pādajalāni
Accusative पादजलम् pādajalam
पादजले pādajale
पादजलानि pādajalāni
Instrumental पादजलेन pādajalena
पादजलाभ्याम् pādajalābhyām
पादजलैः pādajalaiḥ
Dative पादजलाय pādajalāya
पादजलाभ्याम् pādajalābhyām
पादजलेभ्यः pādajalebhyaḥ
Ablative पादजलात् pādajalāt
पादजलाभ्याम् pādajalābhyām
पादजलेभ्यः pādajalebhyaḥ
Genitive पादजलस्य pādajalasya
पादजलयोः pādajalayoḥ
पादजलानाम् pādajalānām
Locative पादजले pādajale
पादजलयोः pādajalayoḥ
पादजलेषु pādajaleṣu