Singular | Dual | Plural | |
Nominativo |
पादजलम्
pādajalam |
पादजले
pādajale |
पादजलानि
pādajalāni |
Vocativo |
पादजल
pādajala |
पादजले
pādajale |
पादजलानि
pādajalāni |
Acusativo |
पादजलम्
pādajalam |
पादजले
pādajale |
पादजलानि
pādajalāni |
Instrumental |
पादजलेन
pādajalena |
पादजलाभ्याम्
pādajalābhyām |
पादजलैः
pādajalaiḥ |
Dativo |
पादजलाय
pādajalāya |
पादजलाभ्याम्
pādajalābhyām |
पादजलेभ्यः
pādajalebhyaḥ |
Ablativo |
पादजलात्
pādajalāt |
पादजलाभ्याम्
pādajalābhyām |
पादजलेभ्यः
pādajalebhyaḥ |
Genitivo |
पादजलस्य
pādajalasya |
पादजलयोः
pādajalayoḥ |
पादजलानाम्
pādajalānām |
Locativo |
पादजले
pādajale |
पादजलयोः
pādajalayoḥ |
पादजलेषु
pādajaleṣu |