Sanskrit tools

Sanskrit declension


Declension of पादजाह pādajāha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादजाहम् pādajāham
पादजाहे pādajāhe
पादजाहानि pādajāhāni
Vocative पादजाह pādajāha
पादजाहे pādajāhe
पादजाहानि pādajāhāni
Accusative पादजाहम् pādajāham
पादजाहे pādajāhe
पादजाहानि pādajāhāni
Instrumental पादजाहेन pādajāhena
पादजाहाभ्याम् pādajāhābhyām
पादजाहैः pādajāhaiḥ
Dative पादजाहाय pādajāhāya
पादजाहाभ्याम् pādajāhābhyām
पादजाहेभ्यः pādajāhebhyaḥ
Ablative पादजाहात् pādajāhāt
पादजाहाभ्याम् pādajāhābhyām
पादजाहेभ्यः pādajāhebhyaḥ
Genitive पादजाहस्य pādajāhasya
पादजाहयोः pādajāhayoḥ
पादजाहानाम् pādajāhānām
Locative पादजाहे pādajāhe
पादजाहयोः pādajāhayoḥ
पादजाहेषु pādajāheṣu