Singular | Dual | Plural | |
Nominativo |
पादजाहम्
pādajāham |
पादजाहे
pādajāhe |
पादजाहानि
pādajāhāni |
Vocativo |
पादजाह
pādajāha |
पादजाहे
pādajāhe |
पादजाहानि
pādajāhāni |
Acusativo |
पादजाहम्
pādajāham |
पादजाहे
pādajāhe |
पादजाहानि
pādajāhāni |
Instrumental |
पादजाहेन
pādajāhena |
पादजाहाभ्याम्
pādajāhābhyām |
पादजाहैः
pādajāhaiḥ |
Dativo |
पादजाहाय
pādajāhāya |
पादजाहाभ्याम्
pādajāhābhyām |
पादजाहेभ्यः
pādajāhebhyaḥ |
Ablativo |
पादजाहात्
pādajāhāt |
पादजाहाभ्याम्
pādajāhābhyām |
पादजाहेभ्यः
pādajāhebhyaḥ |
Genitivo |
पादजाहस्य
pādajāhasya |
पादजाहयोः
pādajāhayoḥ |
पादजाहानाम्
pādajāhānām |
Locativo |
पादजाहे
pādajāhe |
पादजाहयोः
pādajāhayoḥ |
पादजाहेषु
pādajāheṣu |