Singular | Dual | Plural | |
Nominative |
पादतलम्
pādatalam |
पादतले
pādatale |
पादतलानि
pādatalāni |
Vocative |
पादतल
pādatala |
पादतले
pādatale |
पादतलानि
pādatalāni |
Accusative |
पादतलम्
pādatalam |
पादतले
pādatale |
पादतलानि
pādatalāni |
Instrumental |
पादतलेन
pādatalena |
पादतलाभ्याम्
pādatalābhyām |
पादतलैः
pādatalaiḥ |
Dative |
पादतलाय
pādatalāya |
पादतलाभ्याम्
pādatalābhyām |
पादतलेभ्यः
pādatalebhyaḥ |
Ablative |
पादतलात्
pādatalāt |
पादतलाभ्याम्
pādatalābhyām |
पादतलेभ्यः
pādatalebhyaḥ |
Genitive |
पादतलस्य
pādatalasya |
पादतलयोः
pādatalayoḥ |
पादतलानाम्
pādatalānām |
Locative |
पादतले
pādatale |
पादतलयोः
pādatalayoḥ |
पादतलेषु
pādataleṣu |