Sanskrit tools

Sanskrit declension


Declension of पादतल pādatala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादतलम् pādatalam
पादतले pādatale
पादतलानि pādatalāni
Vocative पादतल pādatala
पादतले pādatale
पादतलानि pādatalāni
Accusative पादतलम् pādatalam
पादतले pādatale
पादतलानि pādatalāni
Instrumental पादतलेन pādatalena
पादतलाभ्याम् pādatalābhyām
पादतलैः pādatalaiḥ
Dative पादतलाय pādatalāya
पादतलाभ्याम् pādatalābhyām
पादतलेभ्यः pādatalebhyaḥ
Ablative पादतलात् pādatalāt
पादतलाभ्याम् pādatalābhyām
पादतलेभ्यः pādatalebhyaḥ
Genitive पादतलस्य pādatalasya
पादतलयोः pādatalayoḥ
पादतलानाम् pādatalānām
Locative पादतले pādatale
पादतलयोः pādatalayoḥ
पादतलेषु pādataleṣu