Singular | Dual | Plural | |
Nominativo |
पादतलम्
pādatalam |
पादतले
pādatale |
पादतलानि
pādatalāni |
Vocativo |
पादतल
pādatala |
पादतले
pādatale |
पादतलानि
pādatalāni |
Acusativo |
पादतलम्
pādatalam |
पादतले
pādatale |
पादतलानि
pādatalāni |
Instrumental |
पादतलेन
pādatalena |
पादतलाभ्याम्
pādatalābhyām |
पादतलैः
pādatalaiḥ |
Dativo |
पादतलाय
pādatalāya |
पादतलाभ्याम्
pādatalābhyām |
पादतलेभ्यः
pādatalebhyaḥ |
Ablativo |
पादतलात्
pādatalāt |
पादतलाभ्याम्
pādatalābhyām |
पादतलेभ्यः
pādatalebhyaḥ |
Genitivo |
पादतलस्य
pādatalasya |
पादतलयोः
pādatalayoḥ |
पादतलानाम्
pādatalānām |
Locativo |
पादतले
pādatale |
पादतलयोः
pādatalayoḥ |
पादतलेषु
pādataleṣu |