Singular | Dual | Plural | |
Nominative |
पादत्रम्
pādatram |
पादत्रे
pādatre |
पादत्राणि
pādatrāṇi |
Vocative |
पादत्र
pādatra |
पादत्रे
pādatre |
पादत्राणि
pādatrāṇi |
Accusative |
पादत्रम्
pādatram |
पादत्रे
pādatre |
पादत्राणि
pādatrāṇi |
Instrumental |
पादत्रेण
pādatreṇa |
पादत्राभ्याम्
pādatrābhyām |
पादत्रैः
pādatraiḥ |
Dative |
पादत्राय
pādatrāya |
पादत्राभ्याम्
pādatrābhyām |
पादत्रेभ्यः
pādatrebhyaḥ |
Ablative |
पादत्रात्
pādatrāt |
पादत्राभ्याम्
pādatrābhyām |
पादत्रेभ्यः
pādatrebhyaḥ |
Genitive |
पादत्रस्य
pādatrasya |
पादत्रयोः
pādatrayoḥ |
पादत्राणाम्
pādatrāṇām |
Locative |
पादत्रे
pādatre |
पादत्रयोः
pādatrayoḥ |
पादत्रेषु
pādatreṣu |