Sanskrit tools

Sanskrit declension


Declension of पादत्र pādatra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पादत्रम् pādatram
पादत्रे pādatre
पादत्राणि pādatrāṇi
Vocative पादत्र pādatra
पादत्रे pādatre
पादत्राणि pādatrāṇi
Accusative पादत्रम् pādatram
पादत्रे pādatre
पादत्राणि pādatrāṇi
Instrumental पादत्रेण pādatreṇa
पादत्राभ्याम् pādatrābhyām
पादत्रैः pādatraiḥ
Dative पादत्राय pādatrāya
पादत्राभ्याम् pādatrābhyām
पादत्रेभ्यः pādatrebhyaḥ
Ablative पादत्रात् pādatrāt
पादत्राभ्याम् pādatrābhyām
पादत्रेभ्यः pādatrebhyaḥ
Genitive पादत्रस्य pādatrasya
पादत्रयोः pādatrayoḥ
पादत्राणाम् pādatrāṇām
Locative पादत्रे pādatre
पादत्रयोः pādatrayoḥ
पादत्रेषु pādatreṣu